Declension table of ?prajñāmaya

Deva

NeuterSingularDualPlural
Nominativeprajñāmayam prajñāmaye prajñāmayāni
Vocativeprajñāmaya prajñāmaye prajñāmayāni
Accusativeprajñāmayam prajñāmaye prajñāmayāni
Instrumentalprajñāmayena prajñāmayābhyām prajñāmayaiḥ
Dativeprajñāmayāya prajñāmayābhyām prajñāmayebhyaḥ
Ablativeprajñāmayāt prajñāmayābhyām prajñāmayebhyaḥ
Genitiveprajñāmayasya prajñāmayayoḥ prajñāmayānām
Locativeprajñāmaye prajñāmayayoḥ prajñāmayeṣu

Compound prajñāmaya -

Adverb -prajñāmayam -prajñāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria