Declension table of ?prajñāla

Deva

NeuterSingularDualPlural
Nominativeprajñālam prajñāle prajñālāni
Vocativeprajñāla prajñāle prajñālāni
Accusativeprajñālam prajñāle prajñālāni
Instrumentalprajñālena prajñālābhyām prajñālaiḥ
Dativeprajñālāya prajñālābhyām prajñālebhyaḥ
Ablativeprajñālāt prajñālābhyām prajñālebhyaḥ
Genitiveprajñālasya prajñālayoḥ prajñālānām
Locativeprajñāle prajñālayoḥ prajñāleṣu

Compound prajñāla -

Adverb -prajñālam -prajñālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria