Declension table of ?prajñāla

Deva

MasculineSingularDualPlural
Nominativeprajñālaḥ prajñālau prajñālāḥ
Vocativeprajñāla prajñālau prajñālāḥ
Accusativeprajñālam prajñālau prajñālān
Instrumentalprajñālena prajñālābhyām prajñālaiḥ prajñālebhiḥ
Dativeprajñālāya prajñālābhyām prajñālebhyaḥ
Ablativeprajñālāt prajñālābhyām prajñālebhyaḥ
Genitiveprajñālasya prajñālayoḥ prajñālānām
Locativeprajñāle prajñālayoḥ prajñāleṣu

Compound prajñāla -

Adverb -prajñālam -prajñālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria