Declension table of ?prajñākośa

Deva

MasculineSingularDualPlural
Nominativeprajñākośaḥ prajñākośau prajñākośāḥ
Vocativeprajñākośa prajñākośau prajñākośāḥ
Accusativeprajñākośam prajñākośau prajñākośān
Instrumentalprajñākośena prajñākośābhyām prajñākośaiḥ prajñākośebhiḥ
Dativeprajñākośāya prajñākośābhyām prajñākośebhyaḥ
Ablativeprajñākośāt prajñākośābhyām prajñākośebhyaḥ
Genitiveprajñākośasya prajñākośayoḥ prajñākośānām
Locativeprajñākośe prajñākośayoḥ prajñākośeṣu

Compound prajñākośa -

Adverb -prajñākośam -prajñākośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria