Declension table of ?prajñākara

Deva

MasculineSingularDualPlural
Nominativeprajñākaraḥ prajñākarau prajñākarāḥ
Vocativeprajñākara prajñākarau prajñākarāḥ
Accusativeprajñākaram prajñākarau prajñākarān
Instrumentalprajñākareṇa prajñākarābhyām prajñākaraiḥ prajñākarebhiḥ
Dativeprajñākarāya prajñākarābhyām prajñākarebhyaḥ
Ablativeprajñākarāt prajñākarābhyām prajñākarebhyaḥ
Genitiveprajñākarasya prajñākarayoḥ prajñākarāṇām
Locativeprajñākare prajñākarayoḥ prajñākareṣu

Compound prajñākara -

Adverb -prajñākaram -prajñākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria