Declension table of ?prajñākāya

Deva

MasculineSingularDualPlural
Nominativeprajñākāyaḥ prajñākāyau prajñākāyāḥ
Vocativeprajñākāya prajñākāyau prajñākāyāḥ
Accusativeprajñākāyam prajñākāyau prajñākāyān
Instrumentalprajñākāyena prajñākāyābhyām prajñākāyaiḥ prajñākāyebhiḥ
Dativeprajñākāyāya prajñākāyābhyām prajñākāyebhyaḥ
Ablativeprajñākāyāt prajñākāyābhyām prajñākāyebhyaḥ
Genitiveprajñākāyasya prajñākāyayoḥ prajñākāyānām
Locativeprajñākāye prajñākāyayoḥ prajñākāyeṣu

Compound prajñākāya -

Adverb -prajñākāyam -prajñākāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria