Declension table of ?prajñāhīna

Deva

NeuterSingularDualPlural
Nominativeprajñāhīnam prajñāhīne prajñāhīnāni
Vocativeprajñāhīna prajñāhīne prajñāhīnāni
Accusativeprajñāhīnam prajñāhīne prajñāhīnāni
Instrumentalprajñāhīnena prajñāhīnābhyām prajñāhīnaiḥ
Dativeprajñāhīnāya prajñāhīnābhyām prajñāhīnebhyaḥ
Ablativeprajñāhīnāt prajñāhīnābhyām prajñāhīnebhyaḥ
Genitiveprajñāhīnasya prajñāhīnayoḥ prajñāhīnānām
Locativeprajñāhīne prajñāhīnayoḥ prajñāhīneṣu

Compound prajñāhīna -

Adverb -prajñāhīnam -prajñāhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria