Declension table of ?prajñāguptā

Deva

FeminineSingularDualPlural
Nominativeprajñāguptā prajñāgupte prajñāguptāḥ
Vocativeprajñāgupte prajñāgupte prajñāguptāḥ
Accusativeprajñāguptām prajñāgupte prajñāguptāḥ
Instrumentalprajñāguptayā prajñāguptābhyām prajñāguptābhiḥ
Dativeprajñāguptāyai prajñāguptābhyām prajñāguptābhyaḥ
Ablativeprajñāguptāyāḥ prajñāguptābhyām prajñāguptābhyaḥ
Genitiveprajñāguptāyāḥ prajñāguptayoḥ prajñāguptānām
Locativeprajñāguptāyām prajñāguptayoḥ prajñāguptāsu

Adverb -prajñāguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria