Declension table of ?prajñāgupta

Deva

NeuterSingularDualPlural
Nominativeprajñāguptam prajñāgupte prajñāguptāni
Vocativeprajñāgupta prajñāgupte prajñāguptāni
Accusativeprajñāguptam prajñāgupte prajñāguptāni
Instrumentalprajñāguptena prajñāguptābhyām prajñāguptaiḥ
Dativeprajñāguptāya prajñāguptābhyām prajñāguptebhyaḥ
Ablativeprajñāguptāt prajñāguptābhyām prajñāguptebhyaḥ
Genitiveprajñāguptasya prajñāguptayoḥ prajñāguptānām
Locativeprajñāgupte prajñāguptayoḥ prajñāgupteṣu

Compound prajñāgupta -

Adverb -prajñāguptam -prajñāguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria