Declension table of ?prajñāgupta

Deva

MasculineSingularDualPlural
Nominativeprajñāguptaḥ prajñāguptau prajñāguptāḥ
Vocativeprajñāgupta prajñāguptau prajñāguptāḥ
Accusativeprajñāguptam prajñāguptau prajñāguptān
Instrumentalprajñāguptena prajñāguptābhyām prajñāguptaiḥ prajñāguptebhiḥ
Dativeprajñāguptāya prajñāguptābhyām prajñāguptebhyaḥ
Ablativeprajñāguptāt prajñāguptābhyām prajñāguptebhyaḥ
Genitiveprajñāguptasya prajñāguptayoḥ prajñāguptānām
Locativeprajñāgupte prajñāguptayoḥ prajñāgupteṣu

Compound prajñāgupta -

Adverb -prajñāguptam -prajñāguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria