Declension table of ?prajñāghana

Deva

MasculineSingularDualPlural
Nominativeprajñāghanaḥ prajñāghanau prajñāghanāḥ
Vocativeprajñāghana prajñāghanau prajñāghanāḥ
Accusativeprajñāghanam prajñāghanau prajñāghanān
Instrumentalprajñāghanena prajñāghanābhyām prajñāghanaiḥ prajñāghanebhiḥ
Dativeprajñāghanāya prajñāghanābhyām prajñāghanebhyaḥ
Ablativeprajñāghanāt prajñāghanābhyām prajñāghanebhyaḥ
Genitiveprajñāghanasya prajñāghanayoḥ prajñāghanānām
Locativeprajñāghane prajñāghanayoḥ prajñāghaneṣu

Compound prajñāghana -

Adverb -prajñāghanam -prajñāghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria