Declension table of ?prajñāditya

Deva

MasculineSingularDualPlural
Nominativeprajñādityaḥ prajñādityau prajñādityāḥ
Vocativeprajñāditya prajñādityau prajñādityāḥ
Accusativeprajñādityam prajñādityau prajñādityān
Instrumentalprajñādityena prajñādityābhyām prajñādityaiḥ prajñādityebhiḥ
Dativeprajñādityāya prajñādityābhyām prajñādityebhyaḥ
Ablativeprajñādityāt prajñādityābhyām prajñādityebhyaḥ
Genitiveprajñādityasya prajñādityayoḥ prajñādityānām
Locativeprajñāditye prajñādityayoḥ prajñādityeṣu

Compound prajñāditya -

Adverb -prajñādityam -prajñādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria