Declension table of ?prajñācandra

Deva

MasculineSingularDualPlural
Nominativeprajñācandraḥ prajñācandrau prajñācandrāḥ
Vocativeprajñācandra prajñācandrau prajñācandrāḥ
Accusativeprajñācandram prajñācandrau prajñācandrān
Instrumentalprajñācandreṇa prajñācandrābhyām prajñācandraiḥ prajñācandrebhiḥ
Dativeprajñācandrāya prajñācandrābhyām prajñācandrebhyaḥ
Ablativeprajñācandrāt prajñācandrābhyām prajñācandrebhyaḥ
Genitiveprajñācandrasya prajñācandrayoḥ prajñācandrāṇām
Locativeprajñācandre prajñācandrayoḥ prajñācandreṣu

Compound prajñācandra -

Adverb -prajñācandram -prajñācandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria