Declension table of prajñācakṣus

Deva

NeuterSingularDualPlural
Nominativeprajñācakṣuḥ prajñācakṣuṣī prajñācakṣūṃṣi
Vocativeprajñācakṣuḥ prajñācakṣuṣī prajñācakṣūṃṣi
Accusativeprajñācakṣuḥ prajñācakṣuṣī prajñācakṣūṃṣi
Instrumentalprajñācakṣuṣā prajñācakṣurbhyām prajñācakṣurbhiḥ
Dativeprajñācakṣuṣe prajñācakṣurbhyām prajñācakṣurbhyaḥ
Ablativeprajñācakṣuṣaḥ prajñācakṣurbhyām prajñācakṣurbhyaḥ
Genitiveprajñācakṣuṣaḥ prajñācakṣuṣoḥ prajñācakṣuṣām
Locativeprajñācakṣuṣi prajñācakṣuṣoḥ prajñācakṣuḥṣu

Compound prajñācakṣus -

Adverb -prajñācakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria