Declension table of ?prajñācakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeprajñācakṣuṣā prajñācakṣuṣe prajñācakṣuṣāḥ
Vocativeprajñācakṣuṣe prajñācakṣuṣe prajñācakṣuṣāḥ
Accusativeprajñācakṣuṣām prajñācakṣuṣe prajñācakṣuṣāḥ
Instrumentalprajñācakṣuṣayā prajñācakṣuṣābhyām prajñācakṣuṣābhiḥ
Dativeprajñācakṣuṣāyai prajñācakṣuṣābhyām prajñācakṣuṣābhyaḥ
Ablativeprajñācakṣuṣāyāḥ prajñācakṣuṣābhyām prajñācakṣuṣābhyaḥ
Genitiveprajñācakṣuṣāyāḥ prajñācakṣuṣayoḥ prajñācakṣuṣāṇām
Locativeprajñācakṣuṣāyām prajñācakṣuṣayoḥ prajñācakṣuṣāsu

Adverb -prajñācakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria