Declension table of prajñābhadra

Deva

MasculineSingularDualPlural
Nominativeprajñābhadraḥ prajñābhadrau prajñābhadrāḥ
Vocativeprajñābhadra prajñābhadrau prajñābhadrāḥ
Accusativeprajñābhadram prajñābhadrau prajñābhadrān
Instrumentalprajñābhadreṇa prajñābhadrābhyām prajñābhadraiḥ prajñābhadrebhiḥ
Dativeprajñābhadrāya prajñābhadrābhyām prajñābhadrebhyaḥ
Ablativeprajñābhadrāt prajñābhadrābhyām prajñābhadrebhyaḥ
Genitiveprajñābhadrasya prajñābhadrayoḥ prajñābhadrāṇām
Locativeprajñābhadre prajñābhadrayoḥ prajñābhadreṣu

Compound prajñābhadra -

Adverb -prajñābhadram -prajñābhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria