Declension table of ?prajñāḍhya

Deva

MasculineSingularDualPlural
Nominativeprajñāḍhyaḥ prajñāḍhyau prajñāḍhyāḥ
Vocativeprajñāḍhya prajñāḍhyau prajñāḍhyāḥ
Accusativeprajñāḍhyam prajñāḍhyau prajñāḍhyān
Instrumentalprajñāḍhyena prajñāḍhyābhyām prajñāḍhyaiḥ prajñāḍhyebhiḥ
Dativeprajñāḍhyāya prajñāḍhyābhyām prajñāḍhyebhyaḥ
Ablativeprajñāḍhyāt prajñāḍhyābhyām prajñāḍhyebhyaḥ
Genitiveprajñāḍhyasya prajñāḍhyayoḥ prajñāḍhyānām
Locativeprajñāḍhye prajñāḍhyayoḥ prajñāḍhyeṣu

Compound prajñāḍhya -

Adverb -prajñāḍhyam -prajñāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria