Declension table of ?prajvalitā

Deva

FeminineSingularDualPlural
Nominativeprajvalitā prajvalite prajvalitāḥ
Vocativeprajvalite prajvalite prajvalitāḥ
Accusativeprajvalitām prajvalite prajvalitāḥ
Instrumentalprajvalitayā prajvalitābhyām prajvalitābhiḥ
Dativeprajvalitāyai prajvalitābhyām prajvalitābhyaḥ
Ablativeprajvalitāyāḥ prajvalitābhyām prajvalitābhyaḥ
Genitiveprajvalitāyāḥ prajvalitayoḥ prajvalitānām
Locativeprajvalitāyām prajvalitayoḥ prajvalitāsu

Adverb -prajvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria