Declension table of prajvalita

Deva

NeuterSingularDualPlural
Nominativeprajvalitam prajvalite prajvalitāni
Vocativeprajvalita prajvalite prajvalitāni
Accusativeprajvalitam prajvalite prajvalitāni
Instrumentalprajvalitena prajvalitābhyām prajvalitaiḥ
Dativeprajvalitāya prajvalitābhyām prajvalitebhyaḥ
Ablativeprajvalitāt prajvalitābhyām prajvalitebhyaḥ
Genitiveprajvalitasya prajvalitayoḥ prajvalitānām
Locativeprajvalite prajvalitayoḥ prajvaliteṣu

Compound prajvalita -

Adverb -prajvalitam -prajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria