Declension table of prajvalanīya

Deva

NeuterSingularDualPlural
Nominativeprajvalanīyam prajvalanīye prajvalanīyāni
Vocativeprajvalanīya prajvalanīye prajvalanīyāni
Accusativeprajvalanīyam prajvalanīye prajvalanīyāni
Instrumentalprajvalanīyena prajvalanīyābhyām prajvalanīyaiḥ
Dativeprajvalanīyāya prajvalanīyābhyām prajvalanīyebhyaḥ
Ablativeprajvalanīyāt prajvalanīyābhyām prajvalanīyebhyaḥ
Genitiveprajvalanīyasya prajvalanīyayoḥ prajvalanīyānām
Locativeprajvalanīye prajvalanīyayoḥ prajvalanīyeṣu

Compound prajvalanīya -

Adverb -prajvalanīyam -prajvalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria