Declension table of ?prajuṣṭā

Deva

FeminineSingularDualPlural
Nominativeprajuṣṭā prajuṣṭe prajuṣṭāḥ
Vocativeprajuṣṭe prajuṣṭe prajuṣṭāḥ
Accusativeprajuṣṭām prajuṣṭe prajuṣṭāḥ
Instrumentalprajuṣṭayā prajuṣṭābhyām prajuṣṭābhiḥ
Dativeprajuṣṭāyai prajuṣṭābhyām prajuṣṭābhyaḥ
Ablativeprajuṣṭāyāḥ prajuṣṭābhyām prajuṣṭābhyaḥ
Genitiveprajuṣṭāyāḥ prajuṣṭayoḥ prajuṣṭānām
Locativeprajuṣṭāyām prajuṣṭayoḥ prajuṣṭāsu

Adverb -prajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria