Declension table of ?prajotpādana

Deva

NeuterSingularDualPlural
Nominativeprajotpādanam prajotpādane prajotpādanāni
Vocativeprajotpādana prajotpādane prajotpādanāni
Accusativeprajotpādanam prajotpādane prajotpādanāni
Instrumentalprajotpādanena prajotpādanābhyām prajotpādanaiḥ
Dativeprajotpādanāya prajotpādanābhyām prajotpādanebhyaḥ
Ablativeprajotpādanāt prajotpādanābhyām prajotpādanebhyaḥ
Genitiveprajotpādanasya prajotpādanayoḥ prajotpādanānām
Locativeprajotpādane prajotpādanayoḥ prajotpādaneṣu

Compound prajotpādana -

Adverb -prajotpādanam -prajotpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria