Declension table of ?prajjaṭikā

Deva

FeminineSingularDualPlural
Nominativeprajjaṭikā prajjaṭike prajjaṭikāḥ
Vocativeprajjaṭike prajjaṭike prajjaṭikāḥ
Accusativeprajjaṭikām prajjaṭike prajjaṭikāḥ
Instrumentalprajjaṭikayā prajjaṭikābhyām prajjaṭikābhiḥ
Dativeprajjaṭikāyai prajjaṭikābhyām prajjaṭikābhyaḥ
Ablativeprajjaṭikāyāḥ prajjaṭikābhyām prajjaṭikābhyaḥ
Genitiveprajjaṭikāyāḥ prajjaṭikayoḥ prajjaṭikānām
Locativeprajjaṭikāyām prajjaṭikayoḥ prajjaṭikāsu

Adverb -prajjaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria