Declension table of ?prajitā

Deva

FeminineSingularDualPlural
Nominativeprajitā prajite prajitāḥ
Vocativeprajite prajite prajitāḥ
Accusativeprajitām prajite prajitāḥ
Instrumentalprajitayā prajitābhyām prajitābhiḥ
Dativeprajitāyai prajitābhyām prajitābhyaḥ
Ablativeprajitāyāḥ prajitābhyām prajitābhyaḥ
Genitiveprajitāyāḥ prajitayoḥ prajitānām
Locativeprajitāyām prajitayoḥ prajitāsu

Adverb -prajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria