Declension table of ?prajit

Deva

MasculineSingularDualPlural
Nominativeprajit prajitau prajitaḥ
Vocativeprajit prajitau prajitaḥ
Accusativeprajitam prajitau prajitaḥ
Instrumentalprajitā prajidbhyām prajidbhiḥ
Dativeprajite prajidbhyām prajidbhyaḥ
Ablativeprajitaḥ prajidbhyām prajidbhyaḥ
Genitiveprajitaḥ prajitoḥ prajitām
Locativeprajiti prajitoḥ prajitsu

Compound prajit -

Adverb -prajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria