Declension table of ?prajijaniṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeprajijaniṣamāṇā prajijaniṣamāṇe prajijaniṣamāṇāḥ
Vocativeprajijaniṣamāṇe prajijaniṣamāṇe prajijaniṣamāṇāḥ
Accusativeprajijaniṣamāṇām prajijaniṣamāṇe prajijaniṣamāṇāḥ
Instrumentalprajijaniṣamāṇayā prajijaniṣamāṇābhyām prajijaniṣamāṇābhiḥ
Dativeprajijaniṣamāṇāyai prajijaniṣamāṇābhyām prajijaniṣamāṇābhyaḥ
Ablativeprajijaniṣamāṇāyāḥ prajijaniṣamāṇābhyām prajijaniṣamāṇābhyaḥ
Genitiveprajijaniṣamāṇāyāḥ prajijaniṣamāṇayoḥ prajijaniṣamāṇānām
Locativeprajijaniṣamāṇāyām prajijaniṣamāṇayoḥ prajijaniṣamāṇāsu

Adverb -prajijaniṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria