Declension table of ?prajijaniṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeprajijaniṣamāṇaḥ prajijaniṣamāṇau prajijaniṣamāṇāḥ
Vocativeprajijaniṣamāṇa prajijaniṣamāṇau prajijaniṣamāṇāḥ
Accusativeprajijaniṣamāṇam prajijaniṣamāṇau prajijaniṣamāṇān
Instrumentalprajijaniṣamāṇena prajijaniṣamāṇābhyām prajijaniṣamāṇaiḥ prajijaniṣamāṇebhiḥ
Dativeprajijaniṣamāṇāya prajijaniṣamāṇābhyām prajijaniṣamāṇebhyaḥ
Ablativeprajijaniṣamāṇāt prajijaniṣamāṇābhyām prajijaniṣamāṇebhyaḥ
Genitiveprajijaniṣamāṇasya prajijaniṣamāṇayoḥ prajijaniṣamāṇānām
Locativeprajijaniṣamāṇe prajijaniṣamāṇayoḥ prajijaniṣamāṇeṣu

Compound prajijaniṣamāṇa -

Adverb -prajijaniṣamāṇam -prajijaniṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria