Declension table of ?prajīrṇa

Deva

MasculineSingularDualPlural
Nominativeprajīrṇaḥ prajīrṇau prajīrṇāḥ
Vocativeprajīrṇa prajīrṇau prajīrṇāḥ
Accusativeprajīrṇam prajīrṇau prajīrṇān
Instrumentalprajīrṇena prajīrṇābhyām prajīrṇaiḥ prajīrṇebhiḥ
Dativeprajīrṇāya prajīrṇābhyām prajīrṇebhyaḥ
Ablativeprajīrṇāt prajīrṇābhyām prajīrṇebhyaḥ
Genitiveprajīrṇasya prajīrṇayoḥ prajīrṇānām
Locativeprajīrṇe prajīrṇayoḥ prajīrṇeṣu

Compound prajīrṇa -

Adverb -prajīrṇam -prajīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria