Declension table of ?prajihīrṣu

Deva

NeuterSingularDualPlural
Nominativeprajihīrṣu prajihīrṣuṇī prajihīrṣūṇi
Vocativeprajihīrṣu prajihīrṣuṇī prajihīrṣūṇi
Accusativeprajihīrṣu prajihīrṣuṇī prajihīrṣūṇi
Instrumentalprajihīrṣuṇā prajihīrṣubhyām prajihīrṣubhiḥ
Dativeprajihīrṣuṇe prajihīrṣubhyām prajihīrṣubhyaḥ
Ablativeprajihīrṣuṇaḥ prajihīrṣubhyām prajihīrṣubhyaḥ
Genitiveprajihīrṣuṇaḥ prajihīrṣuṇoḥ prajihīrṣūṇām
Locativeprajihīrṣuṇi prajihīrṣuṇoḥ prajihīrṣuṣu

Compound prajihīrṣu -

Adverb -prajihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria