Declension table of ?prajeśvara

Deva

MasculineSingularDualPlural
Nominativeprajeśvaraḥ prajeśvarau prajeśvarāḥ
Vocativeprajeśvara prajeśvarau prajeśvarāḥ
Accusativeprajeśvaram prajeśvarau prajeśvarān
Instrumentalprajeśvareṇa prajeśvarābhyām prajeśvaraiḥ prajeśvarebhiḥ
Dativeprajeśvarāya prajeśvarābhyām prajeśvarebhyaḥ
Ablativeprajeśvarāt prajeśvarābhyām prajeśvarebhyaḥ
Genitiveprajeśvarasya prajeśvarayoḥ prajeśvarāṇām
Locativeprajeśvare prajeśvarayoḥ prajeśvareṣu

Compound prajeśvara -

Adverb -prajeśvaram -prajeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria