Declension table of ?prajeśa

Deva

MasculineSingularDualPlural
Nominativeprajeśaḥ prajeśau prajeśāḥ
Vocativeprajeśa prajeśau prajeśāḥ
Accusativeprajeśam prajeśau prajeśān
Instrumentalprajeśena prajeśābhyām prajeśaiḥ prajeśebhiḥ
Dativeprajeśāya prajeśābhyām prajeśebhyaḥ
Ablativeprajeśāt prajeśābhyām prajeśebhyaḥ
Genitiveprajeśasya prajeśayoḥ prajeśānām
Locativeprajeśe prajeśayoḥ prajeśeṣu

Compound prajeśa -

Adverb -prajeśam -prajeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria