Declension table of ?prajepsu

Deva

MasculineSingularDualPlural
Nominativeprajepsuḥ prajepsū prajepsavaḥ
Vocativeprajepso prajepsū prajepsavaḥ
Accusativeprajepsum prajepsū prajepsūn
Instrumentalprajepsunā prajepsubhyām prajepsubhiḥ
Dativeprajepsave prajepsubhyām prajepsubhyaḥ
Ablativeprajepsoḥ prajepsubhyām prajepsubhyaḥ
Genitiveprajepsoḥ prajepsvoḥ prajepsūnām
Locativeprajepsau prajepsvoḥ prajepsuṣu

Compound prajepsu -

Adverb -prajepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria