Declension table of ?prajavitā

Deva

FeminineSingularDualPlural
Nominativeprajavitā prajavite prajavitāḥ
Vocativeprajavite prajavite prajavitāḥ
Accusativeprajavitām prajavite prajavitāḥ
Instrumentalprajavitayā prajavitābhyām prajavitābhiḥ
Dativeprajavitāyai prajavitābhyām prajavitābhyaḥ
Ablativeprajavitāyāḥ prajavitābhyām prajavitābhyaḥ
Genitiveprajavitāyāḥ prajavitayoḥ prajavitānām
Locativeprajavitāyām prajavitayoḥ prajavitāsu

Adverb -prajavitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria