Declension table of ?prajavita

Deva

MasculineSingularDualPlural
Nominativeprajavitaḥ prajavitau prajavitāḥ
Vocativeprajavita prajavitau prajavitāḥ
Accusativeprajavitam prajavitau prajavitān
Instrumentalprajavitena prajavitābhyām prajavitaiḥ prajavitebhiḥ
Dativeprajavitāya prajavitābhyām prajavitebhyaḥ
Ablativeprajavitāt prajavitābhyām prajavitebhyaḥ
Genitiveprajavitasya prajavitayoḥ prajavitānām
Locativeprajavite prajavitayoḥ prajaviteṣu

Compound prajavita -

Adverb -prajavitam -prajavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria