Declension table of ?prajaniṣṇu

Deva

MasculineSingularDualPlural
Nominativeprajaniṣṇuḥ prajaniṣṇū prajaniṣṇavaḥ
Vocativeprajaniṣṇo prajaniṣṇū prajaniṣṇavaḥ
Accusativeprajaniṣṇum prajaniṣṇū prajaniṣṇūn
Instrumentalprajaniṣṇunā prajaniṣṇubhyām prajaniṣṇubhiḥ
Dativeprajaniṣṇave prajaniṣṇubhyām prajaniṣṇubhyaḥ
Ablativeprajaniṣṇoḥ prajaniṣṇubhyām prajaniṣṇubhyaḥ
Genitiveprajaniṣṇoḥ prajaniṣṇvoḥ prajaniṣṇūnām
Locativeprajaniṣṇau prajaniṣṇvoḥ prajaniṣṇuṣu

Compound prajaniṣṇu -

Adverb -prajaniṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria