Declension table of prajalpita

Deva

NeuterSingularDualPlural
Nominativeprajalpitam prajalpite prajalpitāni
Vocativeprajalpita prajalpite prajalpitāni
Accusativeprajalpitam prajalpite prajalpitāni
Instrumentalprajalpitena prajalpitābhyām prajalpitaiḥ
Dativeprajalpitāya prajalpitābhyām prajalpitebhyaḥ
Ablativeprajalpitāt prajalpitābhyām prajalpitebhyaḥ
Genitiveprajalpitasya prajalpitayoḥ prajalpitānām
Locativeprajalpite prajalpitayoḥ prajalpiteṣu

Compound prajalpita -

Adverb -prajalpitam -prajalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria