Declension table of prajalpita

Deva

MasculineSingularDualPlural
Nominativeprajalpitaḥ prajalpitau prajalpitāḥ
Vocativeprajalpita prajalpitau prajalpitāḥ
Accusativeprajalpitam prajalpitau prajalpitān
Instrumentalprajalpitena prajalpitābhyām prajalpitaiḥ prajalpitebhiḥ
Dativeprajalpitāya prajalpitābhyām prajalpitebhyaḥ
Ablativeprajalpitāt prajalpitābhyām prajalpitebhyaḥ
Genitiveprajalpitasya prajalpitayoḥ prajalpitānām
Locativeprajalpite prajalpitayoḥ prajalpiteṣu

Compound prajalpita -

Adverb -prajalpitam -prajalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria