Declension table of ?prajalpana

Deva

NeuterSingularDualPlural
Nominativeprajalpanam prajalpane prajalpanāni
Vocativeprajalpana prajalpane prajalpanāni
Accusativeprajalpanam prajalpane prajalpanāni
Instrumentalprajalpanena prajalpanābhyām prajalpanaiḥ
Dativeprajalpanāya prajalpanābhyām prajalpanebhyaḥ
Ablativeprajalpanāt prajalpanābhyām prajalpanebhyaḥ
Genitiveprajalpanasya prajalpanayoḥ prajalpanānām
Locativeprajalpane prajalpanayoḥ prajalpaneṣu

Compound prajalpana -

Adverb -prajalpanam -prajalpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria