Declension table of ?prajajñi

Deva

MasculineSingularDualPlural
Nominativeprajajñiḥ prajajñī prajajñayaḥ
Vocativeprajajñe prajajñī prajajñayaḥ
Accusativeprajajñim prajajñī prajajñīn
Instrumentalprajajñinā prajajñibhyām prajajñibhiḥ
Dativeprajajñaye prajajñibhyām prajajñibhyaḥ
Ablativeprajajñeḥ prajajñibhyām prajajñibhyaḥ
Genitiveprajajñeḥ prajajñyoḥ prajajñīnām
Locativeprajajñau prajajñyoḥ prajajñiṣu

Compound prajajñi -

Adverb -prajajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria