Declension table of ?prajaṅghā

Deva

FeminineSingularDualPlural
Nominativeprajaṅghā prajaṅghe prajaṅghāḥ
Vocativeprajaṅghe prajaṅghe prajaṅghāḥ
Accusativeprajaṅghām prajaṅghe prajaṅghāḥ
Instrumentalprajaṅghayā prajaṅghābhyām prajaṅghābhiḥ
Dativeprajaṅghāyai prajaṅghābhyām prajaṅghābhyaḥ
Ablativeprajaṅghāyāḥ prajaṅghābhyām prajaṅghābhyaḥ
Genitiveprajaṅghāyāḥ prajaṅghayoḥ prajaṅghānām
Locativeprajaṅghāyām prajaṅghayoḥ prajaṅghāsu

Adverb -prajaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria