Declension table of ?prajaṅgha

Deva

MasculineSingularDualPlural
Nominativeprajaṅghaḥ prajaṅghau prajaṅghāḥ
Vocativeprajaṅgha prajaṅghau prajaṅghāḥ
Accusativeprajaṅgham prajaṅghau prajaṅghān
Instrumentalprajaṅghena prajaṅghābhyām prajaṅghaiḥ prajaṅghebhiḥ
Dativeprajaṅghāya prajaṅghābhyām prajaṅghebhyaḥ
Ablativeprajaṅghāt prajaṅghābhyām prajaṅghebhyaḥ
Genitiveprajaṅghasya prajaṅghayoḥ prajaṅghānām
Locativeprajaṅghe prajaṅghayoḥ prajaṅgheṣu

Compound prajaṅgha -

Adverb -prajaṅgham -prajaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria