Declension table of ?prajāśānti

Deva

FeminineSingularDualPlural
Nominativeprajāśāntiḥ prajāśāntī prajāśāntayaḥ
Vocativeprajāśānte prajāśāntī prajāśāntayaḥ
Accusativeprajāśāntim prajāśāntī prajāśāntīḥ
Instrumentalprajāśāntyā prajāśāntibhyām prajāśāntibhiḥ
Dativeprajāśāntyai prajāśāntaye prajāśāntibhyām prajāśāntibhyaḥ
Ablativeprajāśāntyāḥ prajāśānteḥ prajāśāntibhyām prajāśāntibhyaḥ
Genitiveprajāśāntyāḥ prajāśānteḥ prajāśāntyoḥ prajāśāntīnām
Locativeprajāśāntyām prajāśāntau prajāśāntyoḥ prajāśāntiṣu

Compound prajāśānti -

Adverb -prajāśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria