Declension table of ?prajāvyāpāra

Deva

MasculineSingularDualPlural
Nominativeprajāvyāpāraḥ prajāvyāpārau prajāvyāpārāḥ
Vocativeprajāvyāpāra prajāvyāpārau prajāvyāpārāḥ
Accusativeprajāvyāpāram prajāvyāpārau prajāvyāpārān
Instrumentalprajāvyāpāreṇa prajāvyāpārābhyām prajāvyāpāraiḥ prajāvyāpārebhiḥ
Dativeprajāvyāpārāya prajāvyāpārābhyām prajāvyāpārebhyaḥ
Ablativeprajāvyāpārāt prajāvyāpārābhyām prajāvyāpārebhyaḥ
Genitiveprajāvyāpārasya prajāvyāpārayoḥ prajāvyāpārāṇām
Locativeprajāvyāpāre prajāvyāpārayoḥ prajāvyāpāreṣu

Compound prajāvyāpāra -

Adverb -prajāvyāpāram -prajāvyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria