Declension table of ?prajāvyṛddhapaśuvyṛddhā

Deva

FeminineSingularDualPlural
Nominativeprajāvyṛddhapaśuvyṛddhā prajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhāḥ
Vocativeprajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhāḥ
Accusativeprajāvyṛddhapaśuvyṛddhām prajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhāḥ
Instrumentalprajāvyṛddhapaśuvyṛddhayā prajāvyṛddhapaśuvyṛddhābhyām prajāvyṛddhapaśuvyṛddhābhiḥ
Dativeprajāvyṛddhapaśuvyṛddhāyai prajāvyṛddhapaśuvyṛddhābhyām prajāvyṛddhapaśuvyṛddhābhyaḥ
Ablativeprajāvyṛddhapaśuvyṛddhāyāḥ prajāvyṛddhapaśuvyṛddhābhyām prajāvyṛddhapaśuvyṛddhābhyaḥ
Genitiveprajāvyṛddhapaśuvyṛddhāyāḥ prajāvyṛddhapaśuvyṛddhayoḥ prajāvyṛddhapaśuvyṛddhānām
Locativeprajāvyṛddhapaśuvyṛddhāyām prajāvyṛddhapaśuvyṛddhayoḥ prajāvyṛddhapaśuvyṛddhāsu

Adverb -prajāvyṛddhapaśuvyṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria