Declension table of ?prajāvyṛddhapaśuvyṛddha

Deva

NeuterSingularDualPlural
Nominativeprajāvyṛddhapaśuvyṛddham prajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhāni
Vocativeprajāvyṛddhapaśuvyṛddha prajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhāni
Accusativeprajāvyṛddhapaśuvyṛddham prajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhāni
Instrumentalprajāvyṛddhapaśuvyṛddhena prajāvyṛddhapaśuvyṛddhābhyām prajāvyṛddhapaśuvyṛddhaiḥ
Dativeprajāvyṛddhapaśuvyṛddhāya prajāvyṛddhapaśuvyṛddhābhyām prajāvyṛddhapaśuvyṛddhebhyaḥ
Ablativeprajāvyṛddhapaśuvyṛddhāt prajāvyṛddhapaśuvyṛddhābhyām prajāvyṛddhapaśuvyṛddhebhyaḥ
Genitiveprajāvyṛddhapaśuvyṛddhasya prajāvyṛddhapaśuvyṛddhayoḥ prajāvyṛddhapaśuvyṛddhānām
Locativeprajāvyṛddhapaśuvyṛddhe prajāvyṛddhapaśuvyṛddhayoḥ prajāvyṛddhapaśuvyṛddheṣu

Compound prajāvyṛddhapaśuvyṛddha -

Adverb -prajāvyṛddhapaśuvyṛddham -prajāvyṛddhapaśuvyṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria