Declension table of ?prajāvidā

Deva

FeminineSingularDualPlural
Nominativeprajāvidā prajāvide prajāvidāḥ
Vocativeprajāvide prajāvide prajāvidāḥ
Accusativeprajāvidām prajāvide prajāvidāḥ
Instrumentalprajāvidayā prajāvidābhyām prajāvidābhiḥ
Dativeprajāvidāyai prajāvidābhyām prajāvidābhyaḥ
Ablativeprajāvidāyāḥ prajāvidābhyām prajāvidābhyaḥ
Genitiveprajāvidāyāḥ prajāvidayoḥ prajāvidānām
Locativeprajāvidāyām prajāvidayoḥ prajāvidāsu

Adverb -prajāvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria