Declension table of prajāvatī

Deva

FeminineSingularDualPlural
Nominativeprajāvatī prajāvatyau prajāvatyaḥ
Vocativeprajāvati prajāvatyau prajāvatyaḥ
Accusativeprajāvatīm prajāvatyau prajāvatīḥ
Instrumentalprajāvatyā prajāvatībhyām prajāvatībhiḥ
Dativeprajāvatyai prajāvatībhyām prajāvatībhyaḥ
Ablativeprajāvatyāḥ prajāvatībhyām prajāvatībhyaḥ
Genitiveprajāvatyāḥ prajāvatyoḥ prajāvatīnām
Locativeprajāvatyām prajāvatyoḥ prajāvatīṣu

Compound prajāvati - prajāvatī -

Adverb -prajāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria