Declension table of ?prajāvatā

Deva

FeminineSingularDualPlural
Nominativeprajāvatā prajāvate prajāvatāḥ
Vocativeprajāvate prajāvate prajāvatāḥ
Accusativeprajāvatām prajāvate prajāvatāḥ
Instrumentalprajāvatayā prajāvatābhyām prajāvatābhiḥ
Dativeprajāvatāyai prajāvatābhyām prajāvatābhyaḥ
Ablativeprajāvatāyāḥ prajāvatābhyām prajāvatābhyaḥ
Genitiveprajāvatāyāḥ prajāvatayoḥ prajāvatānām
Locativeprajāvatāyām prajāvatayoḥ prajāvatāsu

Adverb -prajāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria