Declension table of ?prajāvṛddhi

Deva

FeminineSingularDualPlural
Nominativeprajāvṛddhiḥ prajāvṛddhī prajāvṛddhayaḥ
Vocativeprajāvṛddhe prajāvṛddhī prajāvṛddhayaḥ
Accusativeprajāvṛddhim prajāvṛddhī prajāvṛddhīḥ
Instrumentalprajāvṛddhyā prajāvṛddhibhyām prajāvṛddhibhiḥ
Dativeprajāvṛddhyai prajāvṛddhaye prajāvṛddhibhyām prajāvṛddhibhyaḥ
Ablativeprajāvṛddhyāḥ prajāvṛddheḥ prajāvṛddhibhyām prajāvṛddhibhyaḥ
Genitiveprajāvṛddhyāḥ prajāvṛddheḥ prajāvṛddhyoḥ prajāvṛddhīnām
Locativeprajāvṛddhyām prajāvṛddhau prajāvṛddhyoḥ prajāvṛddhiṣu

Compound prajāvṛddhi -

Adverb -prajāvṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria