Declension table of ?prajātimatā

Deva

FeminineSingularDualPlural
Nominativeprajātimatā prajātimate prajātimatāḥ
Vocativeprajātimate prajātimate prajātimatāḥ
Accusativeprajātimatām prajātimate prajātimatāḥ
Instrumentalprajātimatayā prajātimatābhyām prajātimatābhiḥ
Dativeprajātimatāyai prajātimatābhyām prajātimatābhyaḥ
Ablativeprajātimatāyāḥ prajātimatābhyām prajātimatābhyaḥ
Genitiveprajātimatāyāḥ prajātimatayoḥ prajātimatānām
Locativeprajātimatāyām prajātimatayoḥ prajātimatāsu

Adverb -prajātimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria